वांछित मन्त्र चुनें

ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि । त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

अंग्रेज़ी लिप्यंतरण

evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci | tridhātunā śarmaṇā pātam asmān vayaṁ syāma patayo rayīṇām ||

पद पाठ

ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । पि॒तृ॒ऽवत् नवी॑यः । म॒न्धा॒तृ॒ऽवत् । अ॒ङ्गि॒र॒स्वत् । अ॒वा॒चि॒ । त्रि॒ऽधातु॑ना । शर्म॑णा । पा॒त॒म् । अ॒स्मान् । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥ ८.४०.१२

ऋग्वेद » मण्डल:8» सूक्त:40» मन्त्र:12 | अष्टक:6» अध्याय:3» वर्ग:25» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:12